Suttas to be chanted / 诵念的经文

1.Preliminary Homage to Triple Gem / 礼敬皈依三寶

2.Ratana sutta / 三宝經(宝經)

3.Bojjhaṅga paritta gāthā / 七觉支护卫偈

4.Dhammacakkappavattana sutta / 转法轮经

1.Preliminary Homage to Triple Gem / 礼敬皈依三寶

Namo tassa bhagavato

arahato sammāsambuddhassa

Namo tassa bhagavato

arahato sammāsambuddhassa

Namo tassa bhagavato

arahato sammāsambuddhassa

buddhaṃ saraṇaṃ gacchāmi

dhammaṃ saraṇaṃ gacchāmi

saṅghaṃ saraṇaṃ gacchāmi

dutiyampi buddhaṃ saraṇaṃ gacchāmi

dutiyampi dhammaṃ saraṇaṃ gacchāmi

dutiyampi saṅghaṃ saraṇaṃ gacchāmi

tatiyampi buddhaṃ saraṇaṃ gacchāmi

tatiyampi dhammaṃ saraṇaṃ gacchāmi

tatiyampi saṅghaṃ saraṇaṃ gacchāmi

 

2.Ratana sutta / 三宝經(宝經)

yaṃkiñci vittaṃ idha vā huraṃ vā

saggesu vā yaṃ ratanaṃ paṇītaṃ

na no samaṃ atthi tathāgatena

idampi buddhe ratanaṃ paṇītaṃ

etena saccena suvatthi hotu

khayaṃ virāgaṃ amataṃ paṇītaṃ

yadajjhagā sakyamunī samāhito

na tena dhammena samatthi kiñci

idampi dhamme ratanaṃ paṇītaṃ

etena saccena suvatthi hotu

yambuddhaseṭṭho parivaṇṇayī suciṃ

samādhimānantarikaññamāhu

samādhinā tena samo na vijjati

idampi dhamme ratanaṃ paṇītaṃ

etena saccena suvatthi hotu

ye puggalā aṭṭha sataṃ pasaṭṭhā

cattāri etāni yugāni honti

te dakkhiṇeyyā sugatassa sāvakā

etesu dinnāni mahapphalāni

idampi saṅghe ratanaṃ paṇītaṃ

etena saccena suvatthi hontu

ye suppayuttā manasā daḷhena

nikkāmino gotamasāsanamhi

te pattipattā amataṃ vigayha

laddhā mudhā nibbutiṃ bhuñjamānā

idampi saṅghe ratanaṃ paṇītaṃ

etena saccena suvatthi hotu

khīṇaṃ purāṇaṃ navaṃ natthi sambhavaṃ

virattacittāyatike bhavasmiṃ

te khīṇabījā aviruḷhichandā

nibbanti dhīrā yathāyampadīpo

idampi saṅghe ratanaṃ paṇītaṃ

etena saccena suvatthi hotu

 

3.Bojjhaṅga paritta gāthā / 七觉支护卫偈

Bojjhaṅgo satisaṅkhāto

dhammānaṃ vicayo tathā

viriyampītipassaddhi-

bojjhaṅgā ca tathāpare

samādhupekkhabojjhaṅgā

satte te sabbadassinā

muninā sammadakkhātā

bhāvitā bahulīkatā

saṃvattanti abhiññāya

nibbānāya ca bodhiyā

etena saccavajjena

sotthi te hotu sabbadā

ekasmiṃ samaye nātho

moggallānañca kassapaṃ

gilāne dukkhite disvā

bojjhaṅge satta desayi

te ca taṃ abhinanditvā

rogā mucciṃsu taṃkhaṇe

etena saccavajjena

sotthi te hotu sabbadā

ekadā dhammarājāpi

gelaññenābhipīḷito

cundattherena taññeva

bhaṇāpetavā na sādaraṃ

sammoditvā ca ābādhā

tamhā vuṭṭhāsi ṭhānaso

etena saccavajjena

sotthi te hotu sabbadā

pahīnā te ca ābādhā

tiṇṇannampi mahesinaṃ

maggāhatakilesā va

pattānuppattidhammataṃ

etena saccavajjena

sotthi te hotu sabbadā.

 

4. Dhammacakkappavattana sutta / 转法轮经

evaṃ me sutaṃ  ekaṃ samayaṃ

bhagavā bārāṇasiyaṃ

viharati isipatane migadāye

tatra kho bhagavā

pañcavaggiye bhikkhū āmantesi

dveme bhikkhave antā

pabbajitena na sevitabbā

yo cāyaṃ kāmesu

kāmasukhallikānuyogo

hīno gammo pothujjaniko

anariyo anatthasañhito

yo cāyaṃ attakilamathānuyogo

dukkho anariyo anatthasañhito

ete te  bhikkhave  ubho

ante anupagamma

majjhimā paṭipadā

tathāgatena abhisambuddhā

cakkhukaraṇī ñāṇakaraṇī

upasamāya abhiññāya

sambodhāya nibbānāya

saṃvattati

katamā ca sā bhikkhave

majjhimā paṭipadā

tathāgatena abhisambuddhā

cakkhukaraṇī ñāṇakaraṇī ==

upasamāya abhiññāya ==

sambodhāya nibbānāya ==

saṃvattati==

ayameva ariyo ==

aṭṭhaṅgiko maggo==

seyyathidaṃ==

sammādiṭṭhi sammāsaṅkappo ==

sammāvācā sammākammanto ==

sammāājīvo sammāvāyāmo ==

sammāsati sammāsamādhi==

ayaṃ kho sā  bhikkhave ==

majjhimā paṭipadā ==

tathāgatena abhisambuddhā ==

cakkhukaraṇī ñāṇakaraṇī ==

upasamāya abhiññāya ==

sambodhāya nibbānāya ==

saṃvattati==

idaṃ kho pana  bhikkhave==

dukkhaṃ ariyasaccaṃ==

jātipi dukkhā jarāpi dukkhā  ==

maraṇampi dukkhaṃ==

sokaparideva dukkha ==

domanassupāyāsāpi dukkhā==

appiyehi sampayogo dukkho==

piyehi vippayogo dukkho

yampicchaṃ na labhati tampi dukkhaṃ

saṃkhittena

pañcupādānakkhandhā dukkhā

idaṃ kho pana bhikkhave

dukkhasamudayo ariyasaccaṃ

yāyaṃ taṇhā ponobbhavikā

nandirāgasahagatā

tatratatrābhinandinī

seyyathidaṃ

kāmataṇhā bhavataṇhā

vibhavataṇhā

idaṃ kho pana bhikkhave

dukkhanirodho ariyasaccaṃ

yo tassāyeva

taṇhāya asesavirāganirodho

cāgo paṭinissaggo

mutti anālayo

idaṃ kho pana bhikkhave

dukkhanirodhagāminī

paṭipadā ariyasaccaṃ

ayameva ariyo

aṭṭhaṅgiko maggo

seyyathidaṃ

sammādiṭṭhi sammāsaṅkappo

sammāvācā sammākammanto

sammāājīvo sammāvāyāmo

sammāsati sammāsamādhi

idaṃ dukkhaṃ

ariyasaccan’ti

me bhikkhave pubbe

ananussutesu dhammesu cakkhuṃ

udapādi ñāṇaṃ

udapādi paññā

udapādi vijjā

udapādi āloko udapādi

taṃ kho panidaṃ dukkhaṃ

ariyasaccaṃ pariññeyyan’ti

me bhikkhave pubbe

ananussutesu dhammesu cakkhuṃ

udapādi ñāṇaṃ

udapādi paññā

udapādi vijjā

udapādi āloko udapādi

taṃ kho panidaṃ dukkhaṃ

ariyasaccaṃ pariññātan’ti

me bhikkhave  pubbe

ananussutesu dhammesu cakkhuṃ

udapādi ñāṇaṃ

udapādi paññā

udapādi vijjā

udapādi āloko udapādi

idaṃ dukkhasamudayo

ariyasaccaṃ ti

me bhikkhave pubbe

ananussutesu dhammesu cakkhuṃ

udapādi ñāṇaṃ

udapādi paññā

udapādi vijjā

udapādi āloko udapādi

taṃ kho panidaṃ

dukkhasamudayo

ariyasaccaṃ pahātabban’ti

me bhikkhave pubbe

ananussutesu dhammesu cakkhuṃ

udapādi ñāṇaṃ

udapādi paññā

udapādi vijjā

udapādi āloko udapādi

taṃ kho panidaṃ

dukkhasamudayo

ariyasaccaṃ pahīnan’ti

me bhikkhave pubbe

ananussutesu dhammesu cakkhuṃ

udapādi ñāṇaṃ

udapādi paññā

udapādi vijjā

udapādi āloko udapādi

idaṃ dukkhanirodho

ariyasaccan’ti

me bhikkhave pubbe

ananussutesu dhammesu cakkhuṃ 

udapādi ñāṇaṃ

udapādi paññā

udapādi vijjā

udapādi āloko udapādi

taṃ kho panidaṃ

dukkhanirodho

ariyasaccaṃ sacchikātabban’ti

me bhikkhave pubbe

ananussutesu dhammesu cakkhuṃ

udapādi ñāṇaṃ

udapādi paññā

udapādi vijjā

udapādi āloko udapādi

taṃ kho panidaṃ

dukkhanirodho

ariyasaccaṃ sacchikatan’ti

me bhikkhave pubbe

ananussutesu dhammesu cakkhuṃ

udapādi ñāṇaṃ

udapād paññā

udapād vijjā

udapādi āloko udapādi

idaṃ dukkhanirodhagāminī

paṭipadā

ariyasaccan’ti

me bhikkhave pubbe

ananussutesu dhammesu cakkhuṃ

udapādi ñāṇaṃ

udapādi paññā

udapādi vijjā

udapādi āloko udapādi

taṃ kho panidaṃ

dukkhanirodhagāminī paṭipadā

ariyasaccaṃ bhāvetabban’ti

me bhikkhave pubbe

ananussutesu dhammesu cakkhuṃ

udapādi ñāṇaṃ

udapādi paññā

udapādi vijjā

udapādi āloko udapādi

taṃ kho panidaṃ

dukkhanirodhagāminī paṭipadā

ariyasaccaṃ bhāvitan’ti

me bhikkhave pubbe

ananussutesu dhammesu cakkhuṃ

udapādi ñāṇaṃ

udapādi paññā

udapādi vijjā

udapādi āloko udapādi

yāvakīvañca

me bhikkhave imesu

catūsu ariyasaccesu

evantiparivaṭṭaṃ

dvādasākāraṃ yathābhūtaṃ

ñāṇadassanaṃ

na suvisuddhaṃ ahosi

neva tāvāhaṃ

bhikkhave sadevake

loke samārake sabrahmake

sassamaṇabrāhmaṇiyā

pajāya sadevamanussāya

‘anuttaraṃ sammāsambodhiṃ

abhisambuddho paccaññāsiṃ

yato ca kho

me bhikkhave imesu

catūsu ariyasaccesu

evantiparivaṭṭaṃ

dvādasākāraṃ yathābhūtaṃ

ñāṇadassanaṃ ==

suvisuddhaṃ ahosi==

athāhaṃ==

bhikkhave sadevake ==

loke samārake sabrahmake ==

sassamaṇabrāhmaṇiyā ==

pajāya sadevamanussāya ==

anuttaraṃ sammāsambodhiṃ ==

abhisambuddho paccaññāsiṃ ==

ñāṇañca pana me ==

dassanaṃ udapādi ==

akuppā me vimutti==

ayamantimā jāti==

natthidāni punabbhavo ti==

idamavoca bhagavā==

attamanā pañcavaggiyā ==

bhikkhū bhagavato ==

bhāsitaṃ abhinanduṃ==

imasmiñca pana ==

veyyākaraṇasmiṃ ==

bhaññamāne āyasmato ==

koṇḍaññassa virajaṃ ==

vītamalaṃ dhammacakkhuṃ ==

udapādi yaṃ kiñci ==

samudayadhammaṃ sabban taṃ ==

nirodhadhammanti==

pavattite ca bhagavatā ==

dhammacakke bhummā devā ==

saddamanussāvesuṃ==

etaṃ bhagavatā bārāṇasiyaṃ ==

isipatane migadāye ==

anuttaraṃ dhammacakkaṃ==

pavattitaṃ appaṭivattiyaṃ ==

samaṇena vā==

brāhmaṇena vā ==

devena vā ==

mārena vā ==

brahmunā vā ==

kenaci vā lokasminti ==

bhummānaṃ ==

devānaṃ saddaṃ sutvā==

cātummahārājikā ==

devā saddamanussāvesuṃ==

cātummahārājikānaṃ ==

devānaṃ saddaṃ sutvā==

tāvatiṃsā ==

devā saddamanussāvesuṃ==

tāvatiṃsāna==

devānaṃ saddaṃ sutvā==

yāmā ==

devā saddamanussāvesuṃ==

yāmānaṃ

devānaṃ saddaṃ sutvā

tusitā

devā saddamanussāvesuṃ

tusitānaṃ

devānaṃ saddaṃ sutvā

nimmānaratī

devā saddamanussāvesuṃ==

nimmānaratīnaṃ

devānaṃ saddaṃ sutvā,

paranimmitavasavattī

devā saddamanussāvesuṃ

paranimmitavasavattīnaṃ

devānaṃ saddaṃ sutvā,

brahmakāyikā

devā saddamanussāvesuṃ

etaṃ bhagavatā bārāṇasiyaṃ

isipatane migadāye

anuttaraṃ dhammacakkaṃ

pavattitaṃ appaṭivattiyaṃ

samaṇena vā

brāhmaṇena vā

devena vā

mārena vā

brahmunā vā

kenaci vā lokasminti

itiha tena

khaṇena tena

muhuttena yāva

brahmalokā

saddo abbhuggacchi

ayañca dasasahassi

lokadhātu saṅkampi

sampakampi sampavedhi

appamāṇo ca oḷāro

obhāso loke pāturahosi

atikkammeva

devānaṃ devānubhāvaṃ

atha kho bhagavā

udānaṃ udānesi

aññāsi vata bho

koṇḍañño

aññāsi vata bho

koṇḍañño

ti iti hidaṃ āyasmato

koṇḍaññassa

aññākoṇḍañño tveva

nāmaṃ ahosīti